User:MRRaja001/sandbox2

From Wikipedia, the free encyclopedia
Vayu Stuti
Hanuman monument on a temple in Hampi, Karnataka
Information
ReligionHinduism
AuthorTrivikrama Panditacharya
LanguageSanskrit
Verses41

Shri Vayu Stuti (IAST:Śrī Vāyu Stuti, Sanskrit: श्री वायु स्तुति); literally praise or glorification of Vayu and his three incarnations) is a Hindu devotional hymn (stuti) addressed to Lord Vayu and his three incarnations. Philip Lutgendorf, an American Indologist known for his studies on Hanuman says, "According to Madhva whenever Lord Vishnu incarnates on earth, Mukhya Prana/Vayu accompanies him and aids his work of preserving dharma. Hanuman the friend and helper of Rama in the treta yuga, the strongman Bhima in Mahabharata, set at the end of dwapara yuga and Madhva in the kali yuga. Moreover, since the Lord himself does not appear on earth until the end of kali age, the incarnate Vayu/Madhva serves during this period as the sole 'means' to bring souls to salvation".[1] The author of Vayu Stuti was Trivikrama Panditacharya, a veteran Advaita scholar of Madhva times, who met Madhva, heard his learned discourses, argued with him for 15 days, was fully convinced of the untenability of Advaita and became an ardent follower of Madhva.[2] In this stuti Trivikrama Panditacharya eulogised the power, beauty, virtues and qualities of Vayu and his three incarnations Hanuman, Bhima and Madhva.

About the work[edit]

The authorship of the Vayu Stuti is attributed to Trivikrama Panditacharya, a scholar who lived in the 13th century CE. He mentions his name in the last verse of the hymn. The Vayu Stuti comprises 41 verses.The Vayu Stuti of Trivikrama Panditacarya holds a most honored and hallowed place in Madhva Sampradaya and is recited daily at Madhwas house.[3][4] It is usual practice to chant the Vayu Stuti by starting and ending it with the Narasimha Nakha Stuti, a short two-para composition by Sri Madhva in praise of Lord Narasimha. It is said that when Trivikrama Panditacharya presented his work, Sri Madhva insisted that the work should not be dedicated to his praise alone and instantly composed the Narasumha Nakha Stuti and instructed that it be chanted before and after the Vayu Stuti.[5]

Author[edit]

Trivikrama Panditacharya (1258-1320) was a Hindu poet-saint, and philosopher renowned for his devotion for Vishnu. A composer of several popular works, he is best known for being the commentator of the Tattvapradeepa, a commentary on Sri Madhvacharya's Brahma Sutra Bhashya in Sanskrit language. Trivikrama Panditacharya before meeting Madhva was a staunch Advaitin and a great scholar. The Advaitins of his time persuaded him to enter into a debate with Sri Madhva , and check his growing power and enormous , pervasive influence. In Sri Madhva Vijaya, the biography of Madhvacharya - Narayana Panditacharya, son of Trivikrama Panditacharya, described in glowing terms the prolonged memorable Vada for 15 days between Trivikrama and Madhva. Trivikrama was rendered silent by the powerful dialectics and powers of argumentation of Madhva. After the debate Trivikrama became the disciple of Madhva and authored many works in Dvaita Vedanta.

Legend[edit]

Legend has it that during daily puja done by Sri Madhvacharya in the sanctum sanctorum of Udupi Sri Krishna temple behind closed doors, Trivikrama Panditacharya used to recite the Dvadasha stotra outside. The end of naivedya or ceremonial offering of food to the Lord was indicated by sounding of bells. However one day, Trivikrama Panditacharya got increasingly curious as the sound of bells was not heard even after a long time. He peeked through the door and to his utter amazement found Sri Madhva performing puja to Lord Shri Rama as Hanuman, to Lord Krishna as Bhimasena and to Lord Veda Vyasa as Madhvacharya. Overcome by Bhakti, he composed the Vayu Stuti and dedicated it to Madhvacharya.[5]

Contents[edit]

Verses and the contents of the Vayu Stuti[5][6]
Verse No. Content
1 - 3 Praise of dust of Madhva's holy feet
4 - 5 Praise of Vayu
6 - 8 Prayers to Madhva
9, 10, 12 Reward to Satvikas
11 Fate of Rajasas
13 Fate of Tamasas
14 Prayer to Vayu for devotion
15 Reward to devotion
16 The fate of the three fold souls
17 - 21 Hanuman's exploits
22 to 28 Bhima's heroic acts
29 - 30 Appearance of Maniman
31 - 35 Madhva's achievements
36 - 37 Vyasa's avatar
38 - 39 Madhva's avatar
40 Salutation to Madhva
41 Conclusion and Phalasruti

Text[edit]

Introduction Narasimha Nakha Stuti[edit]

The Narasimha Nakha Stuti is a short stuti praising the finger-nails of Lord Narasimha.

Vayu Stuti[edit]

Portrait of Madhva

Devanagari
श्रीमद्विष्ण्वङ्घ्रि निष्ठा अतिगुणगुरुतम श्रीमदानन्दतीर्थ ।
त्रैलोक्याचार्य पादोज्ज्वल जलजलसत् पांसवोऽस्मान्पुनन्तु ।
वाचांयत्रप्रणेत्रीत्रिभुवनमहिता शारदा शारदेन्दुः ।
ज्योत्स्नाभद्रस्मित श्रीधवळितककुभाप्रेमभारम्बभार ॥ १॥

Hunterian
śrīmadviṣṇvaṅghri niṣṭhā atiguṇagurutama śrīmadānandatīrtha |
trailōkyācārya pādōjjvala jalajalasat pānsavō:'smānpunantu |
vācānyatrapraṇētrītribhuvanamahitā śāradā śāradēnduḥ |
jyōtsnābhadrasmita śrīdhavaḷitakakubhāprēmabhārambabhāra || 1||

May the particles of dust which shine in the dazzling lotus-like feet of the resplendent Anandatirtha (the author of bliss-giving Sastras) purify us. He is the preceptor of the three worlds and the pre-eminent guru of all gurus because of his sublime virtue of steadfast devotion to the feet of Lord Sri Vishnu in the company of Lakshmi, Bharati (Sarada), the goddess of speech and all Sastras, who is worshipped by (and in) the three worlds and who makes the quarters white by the lustre of her auspicious smile which is like the (moon) light of the autumnal moon, evinced (maintained) a-deep-abiding- love for these particles of dust.[7]


Devanagari
उत्कण्ठाकुण्ठकोलाहलजवविदिताजस्रसेवानुवृद्ध ।
प्राज्ञात्मज्ञान धूतान्धतमससुमनो मौलिरत्नावळीनाम् ।
भक्त्युद्रेकावगाढ प्रघटनसघटात्कार सङ्घृष्यमाण ।
प्रान्तप्राग्र्याङ्घ्रि पीठोत्थित कनकरजः पिञ्जरारञ्जिताशाः ॥ २॥

Hunterian
utkaṇṭhākuṇṭhakōlāhalajavaviditājasrasēvānuvr̥ddha |
prājñātmajñāna dhūtāndhatamasasumanō mauliratnāvaḷīnām |
bhaktyudrēkāvagāḍha praghaṭanasaghaṭātkāra saṅghr̥ṣyamāṇa |
prāntaprāgryāṅghri pīṭhōtthita kanakarajaḥ piñjarārañjitāśāḥ || 2||

May the particles of the golden dust which-have mingled with and reddened all the quarters purify us. The particles have arisen from the edge of the unexcelled foot-wear (of the acharya) on account of being rubbed against noisily out of intense and pure devotion by the set of jewels in the crowns of the gods. The desire of the gods to serve the acharya is known from their excited, quick, and unabated noise and their darkness of ignorance is destroyed by their knowledge of the omniscient.[8]

Devanagari
जन्माधिव्याध्युपाधिप्रतिहतिविरहप्रापकाणां गुणानाम् ।
अग्र्याणां अर्पकाणां चिरमुदितचिदानन्द सन्दोहदानाम् ।
एतेषामेशदोष प्रमुषितमनसां द्वेषिणां दूषकाणाम् ।
दैत्यानामार्थिमन्धे तमसि विदधतां संस्तवेनास्मि शक्तः ॥ ३॥

Hunterian
janmādhivyādhyupādhipratihativirahaprāpakāṇāṁ guṇānām |
agryāṇāṁ arpakāṇāṁ ciramuditacidānanda sandōhadānām |
ētēṣāmēśadōṣa pramuṣitamanasāṁ dvēṣiṇāṁ dūṣakāṇām |
daityānāmārthimandhē tamasi vidadhatāṁ sanstavēnāsmi śaktaḥ ॥ 3॥

I am unable to praisefully the (glory of) the particles of dust of the ‘feet-(of the acharya). They put an end completely to the occurrence of birth, mental agony, bodily diseases, and their causes (such as nescience, lust, etc.). They give excellent qualities (of knowledge, devotion, etc.) to the devotees. They give an abundance of manifested knowledge and bliss. They also give always endless agony in (the hell known as) 'andhatamas' to the demons whose minds are sullied by the defects (of ignorance, wrong-knowledge, etc), who hate Sri Hari and His devotees and vilify them.[8]


Devanagari
अस्याविष्कर्तुकामं कलिमलकलुषेऽस्मिन्जनेज्ञानमार्गम् ।
वन्द्यं चन्द्रेन्द्ररुद्र द्युमणिफणिवयोः नायकद्यैरिहाद्य ।
मध्वाख्यं मन्त्रसिद्धं किमुतकृतवतो मारुतस्यावतारम् ।
पातारं पारमेष्ट्यं पदमपविपदः प्राप्तुरापन्न पुंसाम् ॥ ४॥

Hunterian
asyāviṣkartukāmaṁ kalimalakaluṣē:'sminjanējñānamārgam |
vandyaṁ candrēndrarudra dyumaṇiphaṇivayōḥ nāyakadyairihādya |
madhvākhyaṁ mantrasiddhaṁ kimutakr̥tavatō mārutasyāvatāram |
pātāraṁ pāramēṣṭyaṁ padamapavipadaḥ prāpturāpanna punsām ॥ 4॥

It is needless for me to say that I am unable to praise Sri Vayu who is desirous of revealing (propagating) the way of correct knowledge to the (deserving) jivas who are badly affected by the defect of Kali age. Sri Vayu is worthy of being saluted and praised by Moon-god, Indra, Rudra, Sun-god, Sesha (the lord of serpents), Garuda (the lord of birds) and all other jivas. He is protecting those (virtuous) persons seeking his protection and is known by 'Balittha' and other hymns. He has incarnated as Sri Madhva in this country and in Kali age and will obtain the post of Brahma and is free from all kinds of adversities.[9]

Painting of Bhimasena by Raja Ravi Varma

Devanagari
उद्यद्विद्युत्प्रचण्डां निजरुचि निकरव्याप्त लोकावकाशो ।
बिभ्रद्भीमो भुजेयोऽभ्युदित दिनकराभाङ्गदाढ्य प्रकाण्डे ।
वीर्योद्धार्यां गदाग्र्यामयमिह सुमतिंवायुदेवोविदध्यात् ।
अध्यात्मज्ञाननेता यतिवरमहितो भूमिभूषामर्णिमे ॥ ५॥

Hunterian
udyadvidyutpracaṇḍāṁ nijaruci nikaravyāpta lōkāvakāśō |
bibhradbhīmō bhujēyō:'bhyudita dinakarābhāṅgadāḍhya prakāṇḍē |
vīryōddhāryāṁ gadāgryāmayamiha sumatinvāyudēvōvidadhyāt |
adhyātmajñānanētā yativaramahitō bhūmibhūṣāmarṇimē ॥ 5॥

May that Vayudeva who as Bhima carried the best of maces dazzling like the lightning just striking and capable of being lifted only by (men of) excessive strength and whose upper part of the arm shone on account of the armlet as bright as the sun just risen and who has filled the interstices of the (fourteen) worlds with his own natural halo of brightness give me good and right knowledge. He's like a decorating jewel to the entire world. He is the chief of the gods known as Maruts. He is the controller of all spiritual knowledge and is worshipped by the best of ascetics.[10]

Devanagari
संसारोत्तापनित्योपशमद सदय स्नेहहासाम्बुपूर ।
प्रोद्यद्विद्यावनद्य द्युतिमणिकिरण श्रेणिसम्पूरिताशः ।
श्रीवत्साङ्काधि वासोचित तरसरलश्रीमदानन्दतीर्थ ।
क्षीराम्भोधिर्विभिन्द्याद्भवदनभिमतम्भूरिमेभूति हेतुः ॥ ६॥

Hunterian
sansārōttāpanityōpaśamada sadaya snēhahāsāmbupūra |
prōdyadvidyāvanadya dyutimaṇikiraṇa śrēṇisampūritāśaḥ |
śrīvatsāṅkādhi vāsōcita tarasaralaśrīmadānandatīrtha |
kṣīrāmbhōdhirvibhindyādbhavadanabhimatambhūrimēbhūti hētuḥ ॥ 6॥

May the milky ocean of Anandatirtha who is the giver of the eternal destruction of the powerful (three kinds of) heat of worldly life destroy completely my excessive evil which may crop up. He possesses the flood of the gentle smile mixed with love and compassion. He-has filled the quarters with the rows of bright and faultless jewels of knowledge (in the form of 37 works) emanating (from him). He is the best among those to be in the abode of the Lord (who is) decorated with the Srivatsa mark and he is the cause of all prosperity.[11]

Devanagari
मूर्धन्येषोऽन्जलिर्मे दृढतरमिहते बध्यते बन्धपाश ।
क्षेत्रेधात्रे सुखानां भजति भुवि भविष्यद्विधात्रे द्युभर्त्रे ।
अत्यन्तं सन्ततं त्वं प्रदिश पदयुगे हन्त सन्ताप भाजाम् ।
अस्माकं भक्तिमेकां भगवत उतते माधवस्याथ वायोः ॥ ७॥

Hunterian
mūrdhanyēṣō:'njalirmē dr̥ḍhataramihatē badhyatē bandhapāśa |
kṣētrēdhātrē sukhānāṁ bhajati bhuvi bhaviṣyadvidhātrē dyubhartrē |
atyantaṁ santataṁ tvaṁ pradiśa padayugē hanta santāpa bhājām |
asmākaṁ bhaktimēkāṁ bhagavata utatē mādhavasyātha vāyōḥ ॥ 7॥

O, Sri Vayudeva! these palms of mine are folded very tightly on my head in prayer to you who are the destroyer of the rope of the Cycle of births and deaths. You are the giver of all kinds of happiness to those who worship you, in this world. You are the, Would-be Brahma in the next Kalpa and you are husband of Bhirati called Dyu. I am indeed fortunate. Give us who are having excessive sufferings in this world firm devotion to the feet of Lord Sri Visnu who is replete with the six qualities of prosperity, etc. and to the feet of you who are known as Vayu since you are the giver of knowledge.[11]

Devanagari
साभ्रोष्णाभीशु शुभ्रप्रभमभयनभो भूरिभूभृद्विभूतिः ।
भ्राजिष्णुर्भूरृभूणां भवनमपि विभोऽभेदिबभ्रेबभूवे ।
येनभ्रोविभ्रमस्ते भ्रमयतुसुभृशं बभ्रुवद्दुर्भृताशान् ।
भ्रान्तिर्भेदाव भासस्त्वितिभयमभि भोर्भूक्ष्यतोमायिभिक्षून् ॥ ८॥

Hunterian
sābhrōṣṇābhīśu śubhraprabhamabhayanabhō bhūribhūbhr̥dvibhūtiḥ |
bhrājiṣṇurbhūrr̥bhūṇāṁ bhavanamapi vibhō:'bhēdibabhrēbabhūvē |
yēnabhrōvibhramastē bhramayatusubhr̥śaṁ babhruvaddurbhr̥tāśān |
bhrāntirbhēdāva bhāsastvitibhayamabhi bhōrbhūkṣyatōmāyibhikṣūn ॥ 8॥

O, the pervading Mukhyaprana who has no fear (or who dispels the fear of his devotees), the sportive movement of your eyebrow created, sustained and destroyed the sky containing clouds, the (hot-rayed) sun and the (white-rayed) moon, the earth shining with the wealth of many kings (or of many mountains) and the world of the gods. May that (sportive movement) delude extremely the minds of the ascetics of the Mayavada school who possess wicked desires like a; cat, who say that the knowledge of (five-fold) difference is illusory and are eligible to experience fear in the eternal hell.[12]

Devanagari
येऽमुम्भावम्भजन्ते सुरमुखसुजनाराधितं ते तृतीयम् ।
भासन्ते भासुरैस्ते सहचरचलितैश्चामरैश्चारुवेशाः ।
वैकुण्ठे कण्ठलग्न स्थिरशुचि विलसत्कान्ति तारुण्यलीला ।
लावण्या पूर्णकान्ता कुचभरसुलभाश्लेषसम्मोदसान्द्राः ॥ ९॥

Hunterian
yē:'mumbhāvambhajantē suramukhasujanārādhitaṁ tē tr̥tīyam |
bhāsantē bhāsuraistē sahacaracalitaiścāmaraiścāruvēśāḥ |
vaikuṇṭhē kaṇṭhalagna sthiraśuci vilasatkānti tāruṇyalīlā |
lāvaṇyā pūrṇakāntā kucabharasulabhāślēṣasammōdasāndrāḥ ॥ 9॥

O, Vayudeva, those (sattvic) good people who are worshipping this your third incarnation (as Madhva) which is worshipped well by good people of auspicious disposition like the excellent gods shine in Vaikuntha being attractively attired and fanned (with camaras) by the lustrous attendants. They are filled with deep happiness caused by the effortless embrace of the heavy breasts of the delightful women full of constant, faultless, ever-bright lustre of the body, youth and beauty.[13]

Devanagari
आनन्दान्मन्दमन्दा ददति हि मरुतः कुन्दमन्दारनन्द्यावर्ता ।
ऽमोदान् दधानां मृदुपद मुदितोद्गीतकैः सुन्दरीणाम् ।
वृन्दैरावन्द्य मुक्तेन्द्वहिमगु मदनाहीन्द्र देवेन्द्रसेव्ये ।
मौकुन्दे मन्दरेऽस्मिन्नविरतमुदयन्मोदिनां देव देव ॥ १०॥

Hunterian
ānandānmandamandā dadati hi marutaḥ kundamandāranandyāvartā |
'mōdān dadhānāṁ mr̥dupada muditōdgītakaiḥ sundarīṇām |
vr̥ndairāvandya muktēndvahimagu madanāhīndra dēvēndrasēvyē |
maukundē mandarē:'sminnaviratamudayanmōdināṁ dēva dēva ॥ 10॥

O, Sri Vayu, the god of gods! In this city of Vaikuntha which belongs to Lord sri Mukunda (giver of liberation) the soft breezes wafting the fragrance of flowers such as jasmine, mandara and nandyavarta always give happiness to the liberated souls enjoying their innate bliss. This city is adored by the liberated gods such as the moon, the (hot-rayed) Sun, cupid, éesa (‘Lord of Serpents) and Devendra who are prostrated by a bevy of beautiful women who sing sublime songs containing soft and clear words. This is well known (from Bhagavatha and other pramanas).[14]

Devanagari
उत्तप्तात्युत्कटत्विट् प्रकटकटकट ध्वानसङ्घट्टनोद्यद् ।
विद्युद्व्यूढस्फुलिङ्ग प्रकर विकिरणोत्क्वाथिते बाधिताङ्गान् ।
उद्गाढम्पात्यमाना तमसि तत इतः किङ्करैः पङ्किलेते ।
पङ्क्तिर्ग्राव्णां गरिम्णां ग्लपयति हि भवद्वेषिणो विद्वदाद्य ॥ ११॥

Hunterian
uttaptātyutkaṭatviṭ prakaṭakaṭakaṭa dhvānasaṅghaṭṭanōdyad |
vidyudvyūḍhasphuliṅga prakara vikiraṇōtkvāthitē bādhitāṅgān |
udgāḍhampātyamānā tamasi tata itaḥ kiṅkaraiḥ paṅkilētē |
paṅktirgrāvṇāṁ garimṇāṁ glapayati hi bhavadvēṣiṇō vidvadādya ॥ 11॥

0, Sri Vayudeva, the-foremost of the jnanins! the heavy row of stones which is very hot, very cruel and shining and hurled here and there byyour servants is tormenting the bodies of your haters (tamojivas)1n the hell of Tamas miry with the scattering of the heaps of sparks as bright as lightning caused by the collision of stones with the clear sounds of ‘Kata, Kata'. This is well known (from the pramanas).[14]

Devanagari
अस्मिन्नस्मद्गुरूणां हरिचरण चिरध्यान सन्मङ्गलानाम् ।
युष्माकं पार्ष्वभूमिं धृतरणरणिकः स्वर्गिसेव्यांप्रपन्नः ।
यस्तूदास्ते स आस्तेऽधिभवमसुलभ क्लेश निर्मूकमस्त ।
प्रायानन्दं कथं चिन्नवसति सततं पञ्चकष्टेऽतिकष्टे ॥ १२॥

Hunterian
asminnsmadgurunān harichran chirdhyān sanmnggalānām ।
yushmākan pārshwbhumin dhritranarnikah swargisewyāmprpannah |
yastudāste s āste'dhibhwamasulabh klesh nirmukmast |
prāyānndan kathan chinnwasati sattan panychkashte'tikshte ॥ 12॥

O, Sri Vayudeva, he who in this world though possessing the proximity of your place is indifferent to you who-are [our prime preceptor, who are enjoying excellent auspicious things such as happiness, etc. owing to your long meditation of the feet of Lord Sri Hari and who are worthy of being worshipped by the gods possessing intense desire, is always subject to the cycle of births and deaths which has happiness almost next to nothing. It is difficult for him to get release from sorrow. But he never lives in the eternal hell the sufferings wherein are experienced by the five senses.[15]

Devanagari
क्षुत् क्षामान् रूक्षरक्षो रदखरनखर क्षुण्णविक्षोभिताक्षान् ।
आमग्नानान्धकूपे क्षुरमुखमुखरैः पक्षिभिर्विक्षताङ्गान् ।
पूयासृन्मूत्र विष्ठा क्रिमिकुलकलिलेतत्क्षणक्षिप्त शक्त्याद्यस्त्र ।
व्रातार्दितान् स्त्वद्विष उपजिहते वज्रकल्पा जलूकाः ॥ १३॥

Hunterian
kshut kshāmān rukshraksho radkharankhar kshunnvikshobhitākshān |
āmgnānāndhkupe kshurmukhamukhraih pakshibhirvikshtānggān |
puyāsrinmutr vishtha krimikulkalilettkshanakshipt shaktyādyastr |
wrātārditān stwadvish upjihate wajrkalpa jalukāh ॥ 13॥

Hanuman fetches the mountain bearing the herb Sanjivini

Devanagari
मातर्मेमातरिश्वन् पितरतुलगुरो भ्रातरिष्टाप्तबन्धो ।
स्वामिन्सर्वान्तरात्मन्नजरजरयितः जन्ममृत्यामयानाम् ।
गोविन्दे देहिभक्तिं भवतिच भगवन्नूर्जितां निर्निमित्ताम् ।
निर्व्याजां निश्चलां सद्गुणगण बृहतीं शाश्वतीमाशुदेव ॥ १४॥

Hunterian
mātrmemātrishwan pitratulguro bhrātrishtāptbandho |
swāminsrwāntarātmnnajarjarayitah janmmrityāmyānām |
govinde dehibhktin bhawtich bhagwannurjitān nirnimittām |
nirwyājān nishchlān sadgungan brihtin shāshwtimāshudew ॥ 14॥


Devanagari
विष्णोरत्त्युत्तमत्वादखिलगुणगणैस्तत्र भक्तिङ्गरिष्ठाम् ।
संश्लिष्टे श्रीधराभ्याममुमथ परिवारात्मना सेवकेषु ।
यः सन्धत्ते विरिञ्चि श्वसन विहगपानन्त रुद्रेन्द्र पूर्वे ।
ष्वाध्यायंस्तारतम्यं स्फुटमवति सदा वायुरस्मद्गुरुस्तम् ॥ १५॥

Hunterian
vishnorttyuttamtwādakhilgunagnaistatr bhaktinggrishthām |
sanshlishte shridhrābhyāmmumath pariwārātmna sewkeshu |
yah sandhtte virinychi shwasan vihgapānant rudrendr purwe |
shwādhyāynstāratmyan sphutmawati sada wāyursmadgurustam ॥ 15॥


Devanagari
तत्त्वज्ञान् मुक्तिभाजः सुखयिसि हि गुरो योग्यतातारतम्यात् ।
आधत्से मिश्रबुद्धिं स्त्रिदिवनिरयभूगोचरान्नित्यबद्धान् ।
तामिस्रान्धादिकाख्ये तमसिसुबहुलं दुःखयस्यन्यथाज्ञान् ।
विष्णोराज्ञाभिरित्थं श‍ृति शतमितिहासादि चाकर्णयामः ॥ १६॥

Hunterian
tattwjnyān muktibhājah sukhyisi hi guro yogytātārtamyāt |
ādhtse mishrbuddhin stridiwniraybhugochrānnitybaddhān |
tāmisrāndhādikākhye tamsisubhulan duhkhyasyanythājnyān |
vishnorājnyābhiritthan sh‍riti shatmitihāsādi chākrnayāmah ॥ 16॥

Hanuman showing Rama and Sita in His heart.

Devanagari
वन्देऽहं तं हनूमानिति महितमहापौरुषो बाहुशालि ।
ख्यातस्तेऽग्र्योऽवतारः सहित इह बहुब्रह्मचर्यादि धर्मैः ।
सस्नेहानां सहस्वानहरहरहितं निर्दहन् देहभाजाम् ।
अंहोमोहापहो यः स्पृहयति महतीं भक्तिमद्यापि रामे ॥ १७॥

Hunterian
wande'han tan hanumāniti mahitmahāpaurusho bāhushāli |
khyātste'gryo'watārah sahit ih bahubrhmacharyādi dharmaih |
sasnehānān sahswānahraharhitan nirdhan dehbhājām |
anhomohāpho yah sprihyati mahtin bhaktimdyāpi rāme ॥ 17॥


Devanagari
प्राक्पञ्चाशत्सहस्रैर्व्यवहितमहितं योजनैः पर्वतं त्वम् ।
यावत्सञ्जीवनाद्यौषध निधिमधिकप्राणलङ्कामनैषिः ।
अद्राक्षीदुत्पतन्तं तत उत गिरिमुत्पाटयन्तं गृहीत्वा ।
यान्तं खे राघवाङ्घ्रौ प्रणतमपि तदैकक्षणे त्वांहिलोकः ॥ १८॥

Hunterian
prākpnychāshatshasrairwywahitmahitan yojnaih parwtan twam |
yāwtsanyjiwnādyaushadh nidhimdhikaprānlangkāmnaishih |
adrākshidutptantan tat ut girimutpātyantan grihitwa |
yāntan khe rāghwāngghrau prantamapi tadaikkshane twānhilokah ॥ 18॥


Devanagari
क्षिप्तः पश्चात्सत्सलीलं शतमतुलमते योजनानां स ।
उच्चस्तावद्विस्तार वंश्च्यापि उपललवैव व्यग्रबुद्ध्या त्वयातः ।
स्वस्वस्थानस्थिताति स्थिरशकल शिलाजाल संश्लेष नष्ट ।
छेदाङ्कः प्रागिवाभूत् कपिवरवपुषस्ते नमः कौशलाय ॥ १९॥

Hunterian
kshiptah pashchātstsalilan shatmatulmate yojnānān s |
uchchstāwadvistār wanshchyāpi uplalawaiw wyagrbuddhya twayātah |
swaswsthānasthitāti sthirshakal shilājāl sanshlesh nasht |
chhedāngkah prāgiwābhut kapiwrawapushste namah kaushlāy ॥ 19॥


Devanagari
दृष्ट्वा दृष्टाधिपोरः स्फुटितकनक सद्वर्म घृष्टास्थिकूटम् ।
निष्पिष्टं हाटकाद्रि प्रकट तट तटाकाति शङ्को जनोऽभूत् ।
येनाजौ रावणारिप्रियनटनपटुर्मुष्टिरिष्टं प्रदेष्टुम् ।
किंनेष्टे मे स तेऽष्टापदकट कतटित्कोटि भामृष्ट काष्ठः ॥ २०॥

Hunterian
drishtwa drishtādhiporah sphutitkanak sadwarm ghrishtāsthikutam |
nishpishtan hātkādri prakat tat tatākāti shangko jano'bhut |
yenājau rāwnāripriynatanpaturmushtirishtan pradeshtum |
kinneshte me s te'shtāpdakat kattitkoti bhāmrisht kāshthah ॥ 20॥


Devanagari
देव्यादेश प्रणीति दृहिण हरवरावद्य रक्षो विघाता ।
ऽद्यासेवोद्यद्दयार्द्रः सहभुजमकरोद्रामनामा मुकुन्दः ।
दुष्प्रापे पारमेष्ठ्ये करतलमतुलं मूर्धिविन्यस्य धन्यम् ।
तन्वन्भूयः प्रभूत प्रणय विकसिताब्जेक्षणस्त्वेक्षमाणः ॥ २१॥

Hunterian
dewyādesh praniti drihin harwarāwady raksho vighāta |
'dyāsewodyddayārdrah sahbhujamkarodrāmnāma mukundah |
dushprāpe pārmeshthye kartalamtulan murdhivinyasy dhanyam |
tanwnbhuyah prabhut pranay viksitābjekshnastwekshmānah ॥ 21॥

Hanuman murti seated in meditation in lotus asana

Devanagari
जघ्नेनिघ्नेनविघ्नो बहुलबलबकध्वंस नाद्येनशोचत् ।
विप्रानुक्रोश पाशैरसु विधृति सुखस्यैकचक्राजनानाम् ।
तस्मैतेदेव कुर्मः कुरुकुलपतये कर्मणाचप्रणामान् ।
किर्मीरं दुर्मतीनां प्रथमं अथ च यो नर्मणा निर्ममाथ ॥ २२॥

Hunterian
jaghnenighnenvighno bahulbalabkadhwans nādyenshochat ।
viprānukrosh pāshairsu vidhriti sukhsyaikchakrājnānām ।
tasmaitedew kurmah kurukulpataye karmnāchaprnāmān ।
kirmiran durmtinān prathman ath ch yo narmna nirmmāth ॥ 22॥


Devanagari
निर्मृद्नन्नत्य यत्नं विजरवर जरासन्ध कायास्थिसन्धीन् ।
युद्धे त्वं स्वध्वरे वापशुमिवदमयन् विष्णु पक्षद्विडीशम् ।
यावत्प्रत्यक्ष भूतं निखिलमखभुजं तर्पयामासिथासौ ।
तावत्यायोजि तृप्त्याकिमुवद भघवन् राजसूयाश्वमेधे ॥ २३॥

Hunterian
nirmridnnnaty yatnan vijrawar jarāsandh kāyāsthisndhin ।
yuddhe twan swadhwre wāpshumiwdamayan vishnu pakshdvidisham ।
yāwtpratyaksh bhutan nikhilmakhabhujan tarpyāmāsithāsau ।
tāwtyāyoji triptyākimuwad bhaghwan rājsuyāshwmedhe ॥ 23॥


Devanagari
क्ष्वेलाक्षीणाट्टहासहं तवरणमरिहन्नुद्गदोद्दामबाहोः ।
बह्वक्षौहिण्य नीकक्षपण सुनिपुणं यस्य सर्वोत्तमस्य ।
शुष्रूशार्थं चकर्थ स्वयमयमथ संवक्तुमानन्दतीर्थ ।
श्रीमन्नामन्समर्थस्त्वमपि हि युवयोः पादपद्मं प्रपद्ये ॥ २४॥

Hunterian
kshwelākshinātthāsahan tawranamrihannudgdoddāmbāhoh ।
bahwkshauhiny nikkshapan sunipunan yasy sarwottmasy ।
shushrushārthan chakarth swaymayamath samwktumānndatirth ।
shrimnnāmansmarthastwmapi hi yuwyoh pādpadman prapdye ॥ 24॥


Devanagari
दृह्यन्तींहृदृहं मां दृतमनिल बलाद्रावयन्तीमविद्या ।
निद्रांविद्राव्य सद्यो रचनपटुमथापाद्यविद्यासमुद्र ।
वाग्देवी सा सुविद्या द्रविणद विदिता द्रौपदी रुद्रपत्न्यात् ।
उद्रिक्ताद्रागभद्रा द्रहयतु दयिता पूर्वभीमाज्ञयाते ॥ २५॥

Hunterian
drihyntinhridrihan mān dritmanil balādrāwyantimvidya ।
nidrāmvidrāwy sadyo rachnapatumthāpādyvidyāsmudr ।
wāgdewi sa suvidya dravinad vidita draupdi rudrpatnyāt ।
udriktādrāgbhadra drahyatu dayita purwbhimājnyyāte ॥ 25॥


Devanagari
याभ्यां शुश्रूषुरासीः कुरुकुल जनने क्षत्रविप्रोदिताभ्याम् ।
ब्रह्मभ्यां बृंहिताभ्यां चितसुख वपुषा कृष्णनामास्पदाभ्याम् ।
निर्भेदाभ्यां विशेषाद्विवचन विशयाभ्यामुभाभ्याममूभ्याम् ।
तुभ्यं च क्षेमदेभ्यः सरिसिजविलसल्लोचनेभ्यो नमोऽस्तु ॥ २६॥

Hunterian
yābhyān shushrushurāsih kurukul janne kshatrviproditābhyām ।
brahmbhyān brinhitābhyān chitsukh wapusha krishnnāmāspdābhyām ।
nirbhedābhyān visheshādviwchan vishyābhyāmubhābhyāmmubhyām ।
tubhyan ch kshemdebhyah sarisijvilasllochanebhyo namo'stu ॥ 26॥

Numerous 14th-century and later Hanuman images are found in the ruins of the Hindu Vijayanagara Empire.

Devanagari
गच्छन् सौगन्धिकार्थं पथि स हनुमतः पुच्छमच्छस्य ।
भीमः प्रोद्धर्तुं नाशकत्स त्वमुमुरुवपुषा भीषयामास चेति ।
पूर्णज्ञानौजसोस्ते गुरुतमवपुषोः श्रीमदानन्दतीर्थ ।
क्रीडामात्रं तदेतत् प्रमदद सुधियां मोहक द्वेषभाजाम् ॥ २७॥

Hunterian
gachchhan saugndhikārthan pathi s hanumtah puchchhmachchhasy ।
bhimah proddhrtun nāshkats twamumuruwpusha bhishyāmās cheti ।
purnjnyānaujsoste gurutmawapushoh shrimdānandtirth ।
kridāmātran tadetat pramdad sudhiyān mohak dweshbhājām ॥ 27॥


Devanagari
बह्वीः कोटीरटीकः कुटलकटुमतीनुत्कटाटोप कोपान् ।
द्राक्चत्वं सत्वरत्वाच्चरणद गदया पोथयामासिथारीन् ।
उन्मथ्या तत्थ्य मिथ्यात्व वचन वचनान् उत्पथस्थांस्तथाऽयान् ।
प्रायच्छः स्वप्रियायै प्रियतम कुसुमं प्राण तस्मै नमस्ते ॥ २८॥

Hunterian
bahwih kotirtikah kutlakatumtinutktātop kopān ।
drākchtwan satwratwāchchranad gadya pothyāmāsithārin ।
unmthya tatthy mithyātw wachan wachnān utpthasthānstthā'yān ।
prāychchhah swapriyāyai priytam kusuman prān tasmai namste ॥ 28॥


Devanagari
देहादुत्क्रामितानामधिपति रसतामक्रमाद्वक्रबुद्धिः ।
क्रुद्धः क्रोधैकवश्यः क्रिमिरिव मणिमान् दुष्कृती निष्क्रियार्थम् ।
चक्रे भूचक्रमेत्य क्रकचमिव सतां चेतसः कष्टशास्त्रं ।
दुस्तर्कं चक्रपाणेर्गुणगण विरहं जीवतां चाधिकृत्य ॥ २९॥

Hunterian
dehādutkrāmitānāmdhipati rastāmakrmādwakrbuddhih ।
kruddhah krodhaikwashyah krimiriw manimān dushkriti nishkriyārtham ।
chakre bhuchkramety krakchamiw satān chetsah kashtshāstran ।
dustrkan chakrpānergungan virhan jiwtān chādhikrity ॥ 29॥


Devanagari
तद्दुत्प्रेक्षानुसारात्कतिपय कुनरैरादृतोऽन्यैर्विसृष्टो ।
ब्रह्माहं निर्गुणोऽहं वितथमिदमिति ह्येषपाशण्डवादः ।
तद्युक्त्याभास जाल प्रसर विषतरूद्दाहदक्षप्रमाण ।
ज्वालामालाधरोऽग्निः पवन विजयते तेऽवतारस्तृतीयः ॥ ३०॥

Hunterian
taddutprekshānusārātktipay kunrairādrito'nyairvisrishto ।
brahmāhan nirguno'han vitthamidmiti hyeshpāshandwādah ।
tadyuktyābhās jāl prasar vishtaruddāhdakshaprmān ।
jwālāmālādhro'gnih pawan vijyate te'watārstritiyah ॥ 30॥


Devanagari
आक्रोशन्तोनिराशा भयभर विवशस्वाशयाच्छिन्नदर्पा ।
वाशन्तो देशनाशस्विति बत कुधियां नाशमाशादशाऽशु ।
धावन्तोऽश्लीलशीला वितथ शपथ शापा शिवाः शान्त शौर्याः ।
त्वद्व्याख्या सिंहनादे सपदि ददृशिरे मायि गोमायवस्ते ॥ ३१॥

Hunterian
ākroshntonirāsha bhaybhar viwshaswāshyāchchhinndarpa ।
wāshnto deshnāshasviti bat kudhiyān nāshmāshādshā'shu ।
dhāwnto'shlilshila vitath shapath shāpa shiwāh shānt shauryāh ।
twadwyākhya sinhnāde sapdi dadrishire māyi gomāywaste ॥ 31॥


Devanagari
त्रिष्वप्येवावतारेष्वरिभिरपघृणं हिंसितोनिर्विकारः ।
सर्वज्ञः सर्वशक्तिः सकलगुणगणापूर्ण रूपप्रगल्भः ।
स्वच्छः स्वच्छन्द मृत्युः सुखयसि सुजनं देवकिं चित्रमत्र ।
त्राता यस्य त्रिधामा जगदुतवशगं किङ्कराः शङ्कराद्याः ॥ ३२॥

Hunterian
trishwpyewāwtāreshwribhirpaghrinan hinsitonirvikārah ।
sarwjnyah sarwshaktih saklagunganāpurn ruppragalbhah ।
swachchhah swachchhand mrityuh sukhyasi sujnan dewkin chitrmatr ।
trāta yasy tridhāma jagdutawshagan kingkrāh shangkrādyāh ॥ 32॥


Devanagari
उद्यन्मन्दस्मित श्रीर्मृदु मधुमधुरालाप पीयूषधारा ।
पूरासेकोपशान्ता सुखसुजन मनोलोचना पीयमानं ।
सन्द्रक्ष्येसुन्दरं सन्दुहदिह महदानन्दं आनन्दतीर्थ ।
श्रीमद्वक्तेन्द्रु बिम्बं दुरतनुदुदितं नित्यदाहं कदानु ॥ ३३॥

Hunterian
udynmandasmit shrirmridu madhumdhurālāp piyushdhāra ।
purāsekopshānta sukhsujan manolochna piymānan ।
sandrkshyesundran sanduhdih mahdānandan ānndatirth ।
shrimdwaktendru bimban durtanududitan nitydāhan kadānu ॥ 33॥


Devanagari
प्राचीनाचीर्ण पुण्योच्चय चतुरतराचारतश्चारुचित्तान् ।
अत्युच्चां रोचयन्तीं श‍ृतिचित वचनांश्राव कांश्चोद्यचुञ्चून् ।
व्याख्यामुत्खात दुःखां चिरमुचित महाचार्य चिन्तारतांस्ते ।
चित्रां सच्छास्त्रकर्ताश्चरण परिचरां छ्रावयास्मांश्चकिञ्चित् ॥ ३४॥

Hunterian
prāchināchirn punyochchay chaturtarāchārtashchāruchittān ।
atyuchchān rochyantin sh‍ritichit wachnānshrāw kānshchodychunychun ।
wyākhyāmutkhāt duhkhān chirmuchit mahāchāry chintārtānste ।
chitrān sachchhāstrkartāshchran parichrān chhrāwyāsmānshchkinychit ॥ 34॥


Devanagari
पीठेरत्नोकपक्लृप्ते रुचिररुचिमणि ज्योतिषा सन्निषण्णम् ।
ब्रह्माणं भाविनं त्वां ज्वलति निजपदे वैदिकाद्या हि विद्याः ।
सेवन्ते मूर्तिमत्यः सुचरितचरितं भाति गन्धर्व गीतं ।
प्रत्येकं देवसंसत्स्वपि तव भघवन्नर्तितद्द्योवधूषु ॥ ३५॥

Hunterian
pithertnokapklripte ruchirruchimni jyotisha sannishnnam ।
brahmānan bhāvinan twān jwalti nijpade waidikādya hi vidyāh ।
sewnte murtimtyah suchritachritan bhāti gandharw gitan ।
pratyekan dewsansatswpi taw bhaghwannartitddyowadhushu ॥ 35॥


Devanagari
सानुक्रोषैरजस्रं जनिमृति निरयाद्यूर्मिमालाविलेऽस्मिन् ।
संसाराब्धौनिमग्नांशरणमशरणानिच्छतो वीक्ष्यजन्तून् ।
युष्माभिः प्र्राथितः सन् जलनिधिशयनः सत्यवत्यां महर्षेः ।
व्यक्तश्चिन्मात्र मूर्तिनखलु भगवतः प्राकृतो जातु देहः ॥ ३६॥

Hunterian
sānukroshairjasran janimriti niryādyurmimālāvile'smin ।
sansārābdhaunimgnānsharnamashranānichchhto wikshyjantun ।
yushmābhih prrāthitah san jalnidhishyanah satywatyān mahrsheh ।
wyaktshchinmātr murtinkhalu bhagwatah prākrito jātu dehah ॥ 36॥


Devanagari
अस्तव्यस्तं समस्तश‍ृति गतमधमैः रत्नपूगं यथान्धैः ।
अर्थं लोकोपकृत्यैः गुणगणनिलयः सूत्रयामास कृत्स्नम् ।
योऽसौ व्यासाभिधानस्तमहमहरहः भक्तितस्त्वत्प्रसादात् ।
सद्यो विद्योपलब्ध्यै गुरुतममगुरुं देवदेवं नमामि ॥ ३७॥

Hunterian
astwyastan samstash‍riti gatmadhamaih ratnpugan yathāndhaih ।
arthan lokopkrityaih gungananilyah sutryāmās kritsnam ।
yo'sau wyāsābhidhānstamahmaharhah bhaktitstwatprasādāt ।
sadyo vidyoplabdhyai gurutmamagurun dewdewan namāmi ॥ 37॥


Devanagari
आज्ञामन्यैरधार्यां शिरसि परिसरद्रश्मि कोटीरकोटौ ।
कृष्णस्याक्लिष्ट कर्मादधदनु सराणादर्थितो देवसङ्घैः ।
भूमावागत्य भूमन्नसुकरमकरोर्ब्रह्मसूत्रस्य भाष्यम् ।
दुर्भाष्यं व्यास्यदस्योर्मणिमत उदितं वेदसद्युक्तिभिस्त्वम् ॥ ३८॥

Hunterian
ājnyāmnyairdhāryān shirsi parisradrashmi kotirkotau ।
krishnsyāklisht karmāddhadanu sarānādrthito dewsangghaih ।
bhumāwāgaty bhumnnasukramakrorbrahmsutrasy bhāshyam ।
durbhāshyan wyāsydasyormnimat uditan wedsadyuktibhistwam ॥ 38॥


Devanagari
भूत्वाक्षेत्रे विशुद्धे द्विजगणनिलये रौप्यपीठाभिधाने ।
तत्रापि ब्रह्मजातिस्त्रिभुवन विशदे मध्यगेहाख्य गेहे ।
पारिव्राज्याधि राजः पुनरपि बदरीं प्राप्य कृष्णं च नत्वा ।
कृत्वा भाष्याणि सम्यक् व्यतनुत च भवान् भरतार्थप्रकाशम् ॥ ३९॥

Hunterian
bhutwākshetre vishuddhe dvijgananilye raupypithābhidhāne ।
tatrāpi brahmjātistribhuwan vishde madhygehākhy gehe ।
pāriwrājyādhi rājah punrapi badrin prāpy krishnan ch natwa ।
kritwa bhāshyāni samyak wyatnut ch bhawān bhartārthaprkāsham ॥ 39॥


Devanagari
वन्दे तं त्वां सुपूर्ण प्रमतिमनुदिना सेवितं देववृन्दैः ।
वन्दे वन्दारुमीशे श्रिय उत नियतं श्रीमदानन्दतीर्थम् ।
वन्दे मन्दाकिनी सत्सरिदमल जलासेक साधिक्य सङ्गम् ।
वन्देऽहं देव भक्त्या भव भय दहनं सज्जनान्मोदयन्तम् ॥ ४०॥

Hunterian
wande tan twān supurn pramtimanudina sevitan dewwrindaih ।
wande wandārumishe shriy ut niytan shrimdānandtirtham ।
wande mandākini satsridamal jalāsek sādhiky sanggam ।
wande'han dew bhaktya bhaw bhay dahnan sajjnānmodyantam ॥ 40॥


Devanagari
सुब्रह्मण्याख्य सूरेः सुत इति सुभृशं केशवानन्दतीर्थ ।
श्रीमत्पादाब्ज भक्तः स्तुतिमकृत हरेर्वायुदेवस्य चास्य ।
त्वत्पादार्चादरेण ग्रथित पदल सन्मालया त्वेतयाये ।
संराध्यामूनमन्ति प्रततमतिगुणा मुक्तिमेते व्रजन्ति ॥ ४१॥

Hunterian
subrhmanyākhy sureh sut iti subhrishan keshwānandtirth ।
shrimtpādābj bhaktah stutimkrit harerwāyudewasy chāsy ।
twatpādārchādren grathit padal sanmālya twetyāye ।
samrādhyāmunmanti prattamatiguna muktimete wrajnti ॥ 41॥

Ending Narasimha Nakha Stuti[edit]

Merits of recitation[edit]

Scholar D. R. Vasudeva Rau in his English commentary says, "The Purascarana of Vayu Stuti yields all secular and spiritual benefits according to Vyasatirtha and Vadiraja Tirtha. The powerful efficacy of this Work was felt by Jagannatha Dasa, Adavi Jayatirthacharya, Kurma Tirtha and others".[16]

Commentaries and Translations[edit]

  • Trivikrama Panditacarya's Sri Vayu Stuti was translation work in English by D. R. Vasudeva Rau, which was published in 1978 by Srimadananadatirtha Publications.
  • Scholar Bannanje Govindacharya wrote a commentary on Vayu Stuti in Sanskrit.
  • Dr. G. V Kulkarni wrote a word to word English translation work on Vayu Stuti.
  • Indologist P. Nagaraja Rao wrote a Sanskrit commentary and a English translation work on Vayu Stuti.

References[edit]

  1. ^ Lutgendorf 2007, p. 67.
  2. ^ Sharma 1979, p. 10.
  3. ^ S. Ramakrishnan (1974). Bhavan's Journal, Volume 20, Issue 2. Bharatiya Vidya Bhavan. p. 28. An eye-witness to his life, his favourite disciple Trivikrama has in 41 verses described the three incarnations of Vayu. It is called Vayu-stuti, recited at the time o worship in every Madhva house.
  4. ^ Glory of India, Volume 5. Motilal Banarsides. 1981. p. 66.
  5. ^ a b c Rau 1978, p. vii.
  6. ^ Rau 1978, p. viii.
  7. ^ Rau 1978, p. 3.
  8. ^ a b Rau 1978, p. 4.
  9. ^ Rau 1978, p. 5.
  10. ^ Rau 1978, p. 6.
  11. ^ a b Rau 1978, p. 7.
  12. ^ Rau 1978, p. 8.
  13. ^ Rau 1978, p. 9.
  14. ^ a b Rau 1978, p. 10.
  15. ^ Rau 1978, p. 11.
  16. ^ Rau 1978, p. 69.

Bibliography[edit]