File:A Brahmi inscribed wall at Ajanta Caves.jpg

Page contents not supported in other languages.
This is a file from the Wikimedia Commons
From Wikipedia, the free encyclopedia

Original file(2,448 × 3,264 pixels, file size: 2.61 MB, MIME type: image/jpeg)

Summary

Description
English: Ajanta Caves after monsoon, Buddhist art work, Maharashtra India. A Sanskrit inscription in Brahmi. Description from source with creative commons license:

First (probably) reported in passing in Prinsep 1826:556-561, with partial eye copy (Plate 27 No. 10). First edited (with eye copy, transcript and translation) in BhauDaji 1863a:59-61. Re-edited by Bhagwanlal Indraji in Burgess Indraji_1881:73-76; by Bühler in Burgess 1883:128-132 with a facsimile (Plate 56) made by Indraji and "considerably worked up by hand" (according to Mirashi 1963:120); by Mirashi with a new rubbing in Mirashi 1949 and Mirashi 1963. Discussed in Shastri 1997:46-49.

line 1?(?dru)mā(śa)ni(ṃ) praṇamyavidyātrayapāraga(ṃ)muniM vihāradāturvyavadātakarmmaṇo guṇābhidhānopanayaxkariṣyate|| line 2?(?la)ne(na) labdhātmabhāvasyanarādhipasya dhṛtātapatrasyababhūvaputras sitātapatrodhṛtarāṣṭrasaṃjñaḥ(||) line 3(s)yarājño harisāmbomburuhendukāntavaktraḥ nṛpatestanayobabhūvatasy(ā)py amalaśrī(ḥ)kṣitipālaśaurisāmba(ḥ||) line 4(?te)(na) pṛthukīrttirdyutimānupendraguptaḥ samabhūda(va)(?ra)ssutothatasya kṣitipaxkācaitiprakāśanāmā(||) line 5(?dyu)(ti)kīrttinyasanāyabhikṣudāsaḥ pratithobhuvinīladāsanāmā nṛpatistasyasutonarādhipasya|| line 6(?raiḥ) prathitaxkācaitipradīptakīrttiḥ nṛpaterathatasyakṛṣṇadāsaḥ kulavaṃśadyutivarddhanobabhūva|| line 7(s) tanayācandrakarāvadātaveṣā abhavatparipūrṇṇacandravaktrā vinayācāravibhūṣaṇā(?su)candrā|| line 8(?rtthi-sthalo)d+yotakarīmavāpa tasyāñcatasyāmburuhāyatākṣāv uttaptacāmīkarakāntar(ū)pau(||) line 9........... mnasāmbapratimaukumārau| (dharā)dhipā(kh)y(ā)ṃpratham(o)(ba)bhāra dadhredvitīyo(ra)visāmbasaṃjñāM(||) line 10(?nīyocchri)(t)amaśmakādi(bhiḥ) (?kṛ)(tārttha-satvā)(?v)abhibhūyabhūyasā rarājatuścandradivākarāviva|| line 11(ha nibaddha)(?mānayo)(ḥ) vivṛddhasauhārdda(?yaśa)fpratānayos sadānukūlyenasukhaṃvijahr(uṣ)oḥ(||) line 12(?amāna)vairapyanivāryyaśāsanaḥ purākṛtodbhāvitabhīmavikramaḥ kanīyasiprā(kh)ya(d an)i(t)yatāśani(M)|| line 13(va)dhairyyā(d)i(?va kā)(ya-dh)ī(ru)jaḥ a(n)i(t)yasaṃjñāsacivastatafparaṃ vyavīvṛdhatpuṇyamahāmahīruhaM|| line 14(?nujā)tatoṣ(āN) bhūyaśśrutatyāgadayāpramoda maitrīkṣamāvīryyadhiyassiṣeve|| line 15(na)rendrāN praśastavṛttānsuviśuddhavṛtto vṛttenasa(?bh)y(ān)u(c)itonucakre|| line 16cakāra anyārtthikasyārtthijanastathaiva kīrtti(ṃ)kṛtārtthaḥprathayāmbabhūva|| line 17(?yā)(n bha)(?ya)(v)iplutākṣāN amūmucadvittavisarggaśaktyā putrā(n)iveṣṭānkaruṇābhimṛṣṭaḥ|| line 18(?pra)(ṇaye)naputravaT anūcivāṃsopihiyasyahṛdgatāṃ vida(nṛva)dhyāśa(ya)śuddhisampadaM|| line 19karāṇisadyaḥ sarvvajñabhāvapraṇidhānasiddhi(ḥ) satyābhidhānā(bh)ibhavādapeyuḥ|| line 20mbhāraca(yādh)iyogaḥ yaśoṃ(śu)bhiścandramarīciśubhrair jjagatsamagra(ṃ)samalañcakāra|||| line 21(vada)nāravindacandre paripālayatikṣitīndracandre hariṣeṇehitakāriṇiprajānāM|| line 22(n a)tyadbhutapuṇyarāśiḥ (cakre)bhuva+stūpavihārabhūṣāṃ dānodayaiścārtthi(ja)napramodaM(||) line 23nākulanādavadbhiḥ ni(?tyaṃ)vi(tā)nā(rtha-dhi)(?yā)(va)hadbhir a(m)bh(o)dha(?rai)śśrīma(t)isahyapāde|||| line 24(g)āmbhīryyaguṇairupetaM niveśitāntarmunirājacaityam ekāśmakaṃmaṇḍaparatnametaT||| line 25vipulāṃvisṛjya| acīkara(c cai)tya(vimā)nakalpam alpātmabhiḥkalpanayāpyaśakyaM|| line 26nayanābhirāmaM nyavīviśatsvādulaghuprasanna śītaprakāmāmbumahānidhānaM|||||| line 27nnetramanobhirāmāM anyā(ṃ)gadeśesyadiśipratīcyām acīkaradgandhakuṭīmudārāM|||| line 28(d-dhi)tāyodyatasarvvakarmmaṇa(ḥ) munīndra(?v)ā(?s)apraṇidhānasiddhaye bhavantvabhīṣṭābhuvisarvvasa{-||}mpadaḥ|| line 29(sa)praṇayenamaṇḍapa(ḥ) karotutāvatkuśalodayaṃsatāṃ (n/v)ihantiyāvadraviraṃśubhistamaḥ||
Date
Source Own work
Author Ms Sarah Welch
Camera location20° 33′ 10.73″ N, 75° 42′ 01.64″ E  Heading=54.375854214123° Kartographer map based on OpenStreetMap.View this and other nearby images on: OpenStreetMapinfo

Licensing

I, the copyright holder of this work, hereby publish it under the following license:
w:en:Creative Commons
attribution share alike
This file is licensed under the Creative Commons Attribution-Share Alike 4.0 International license.
You are free:
  • to share – to copy, distribute and transmit the work
  • to remix – to adapt the work
Under the following conditions:
  • attribution – You must give appropriate credit, provide a link to the license, and indicate if changes were made. You may do so in any reasonable manner, but not in any way that suggests the licensor endorses you or your use.
  • share alike – If you remix, transform, or build upon the material, you must distribute your contributions under the same or compatible license as the original.

Captions

Add a one-line explanation of what this file represents

Items portrayed in this file

depicts

11 September 2016

20°33'10.732"N, 75°42'1.642"E

heading: 54.37585421412301 degree

image/jpeg

82748547103d00797f992a37b935ac79fa0b42a5

2,739,406 byte

3,264 pixel

2,448 pixel

File history

Click on a date/time to view the file as it appeared at that time.

Date/TimeThumbnailDimensionsUserComment
current12:05, 18 September 2016Thumbnail for version as of 12:05, 18 September 20162,448 × 3,264 (2.61 MB)Ms Sarah WelchUser created page with UploadWizard
The following pages on the English Wikipedia use this file (pages on other projects are not listed):

Global file usage

The following other wikis use this file:

Metadata